वांछित मन्त्र चुनें

त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः । त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥

अंग्रेज़ी लिप्यंतरण

trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ | trayaḥ skambhāsaḥ skabhitāsa ārabhe trir naktaṁ yāthas trir v aśvinā divā ||

मन्त्र उच्चारण
पद पाठ

त्रयः॑ । प॒वयः॑ । मधु॒वाहे॑न । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ । त्रयः॑ । स्क॒म्भासः॑ । स्क॒मि॒तासः॑ । आ॒रभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊँ॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑॥

ऋग्वेद » मण्डल:1» सूक्त:34» मन्त्र:2 | अष्टक:1» अध्याय:3» वर्ग:4» मन्त्र:2 | मण्डल:1» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उनसे क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।

पदार्थान्वयभाषाः - हे अश्वि अर्थात् वायु और बिजुली के समान संपूर्ण शिल्प विद्याओं को यथावत् जाननेवाले विद्वान् लोगो ! आप जिस (मधुवाहने) मधुर गुणयुक्त द्रव्यों की प्राप्ति होने के हेतु (रथे) विमान में (त्रयः) तीन (पवयः) वज्र के समान कला घूमने के चक्र और (त्रयः) तीन (स्कम्भासः) बन्धन के लिये खंभ (स्कभितासः) स्थापित और धारण किये जाते हैं, उसमें स्थित और अग्नि और जल के समान कार्य्यसिद्धि करके (त्रिः) तीन बार (नक्तम्) रात्रि और (त्रिः) तीन बार (दिवा) दिन में इच्छा किये हुए स्थान को (उपयाथः) पहुंचो वहां भी आपके विना कार्य्य सिद्धि कदापि नहीं होती मनुष्य लोग जिसमें बैठके (सोमस्य) ऐश्वर्य की (वेनां) प्राप्ति को करती हुई कामना वा चन्द्रलोक कीइकान्ति को प्राप्त होते और जिसके (आरभे) आरम्भ करने योग्य गमनागमन व्यवहार में (विश्वे) सब विद्वान् (इत्) ही (विदुः) जानते हैं उस (उ) अद्भुत रथ को ठीक-२ सिद्ध कर अभीष्ठस्थानों में शीघ्र जाया आया करो ॥२॥
भावार्थभाषाः - भूमि समुद्र और अन्तरिक्ष में जाने की इच्छा करनेवाले मनुष्यों को योग्य है कि तीन-२ चक्र युक्त अग्नि के घर और स्तंभयुक्त यान को रचकर उसमें बैठ कर एक दिन-रात में भूगोल समुद्र अन्तरिक्ष मार्ग से तीन-२ बार जानेको समर्थ हो सकें उस यान में इस प्रकार के खंभ रचने चाहिये कि जिसमें कलावयव अर्थात् काष्ठ लोष्ठ आदि खंभों के अवयव स्थित हो फिर वहां अग्नि जल का संप्रयोग कर चलावें। क्योंकि इनके विना कोई मनुष्य शीघ्र भूमि समुद्र अन्तरिक्ष में जाने आने को समर्थ नहीं हो सकता इससे इनकी सिद्धि के लिये सब मनुष्यों को बड़े-२ यत्न अवश्य करने चाहियें ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(त्रयः) त्रित्वसंख्याविशिष्टाः (पवयः) वज्रतुल्यानि चालनार्थानि कलाचक्राणि। पविरिति वज्रनामसु पठितम्। निघं० २।२०। (मधुवाहने) मधुरगुणयुक्तानां द्रव्याणां वेगानां वा वाहनं प्रापणं यस्मात्तस्मिन् (रथे) रमंते येन यानेन तस्मिन् (सोमस्य) ऐश्वर्यस्य चन्द्रलोकस्य वा। अत्र षुप्रसवैश्वर्ययोरित्यस्य प्रयोगः। (वेनाम्) #कामिना यात्रां धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इत्यजधातोर्नः प्रत्ययः* (अनु) आनुकूल्ये (विश्वे) सर्वे (इत्) एव (विदुः) जानन्ति (त्रयः) त्रित्वसंख्याकाः (स्कम्मासः) धारणार्थाः स्तंभविशेषाः (स्कभितासः) स्थापिता धारिताः। अत्रोभयत्र ¤आजसेरसुग् इत्यसुगागमः। (आरभे) आरब्धव्ये गमनागमने (त्रिः) त्रिवारम् (नक्तम्) रात्रौ। नक्तमिति रात्रिनामसु पठितम्। निघं० १।७। (याथः) प्राप्नुतम् (त्रिः) त्रिवारम् (ऊँ) वितक्रे (अश्विना) अश्विनाविव सकलशिल्पविद्याव्यापिनौ। अत्र सुपां सुलुग् इत्याकारादेशः। (दिवा) दिवसे ॥२॥ #[कमनीयाम्। सं०] *[अजेर्व्यघञपोः अ० २।४।५६। इत्यनेन चाज्धातोः स्थाने व्यादेशः सं०] ¤[अ० ७।१।५०।]

अन्वय:

पुनस्ताभ्यां तत्र किं किं साधनीयमित्युपदिश्यते।

पदार्थान्वयभाषाः - हे अश्विना विवसमग्रशिल्पविद्याव्यापिनौ पुरुषौ युवां यस्मिन् मधुवाहने रथ त्रयः पवस्त्रयः स्कंभासः स्कभितासो भवन्ति तस्मिन् स्थित्वा त्रिर्नक्तं रात्रौ त्रिर्दिवा दिवसे चाभीष्टं स्थानं याथो गच्छथस्तत्रापि युवाभ्यां विना कार्य्यसिद्धिर्न जायते। मनुष्या यस्य मध्ये स्थित्वा सोमस्य चंद्रस्य वा वेनां कमनीयां कान्तिं सद्यः प्राप्नुवन्ति। यं चारभे विश्वेदेवा इदेव विदुर्जानन्ति तमु रथं संसाध्य यथावदभीष्टं क्षिप्रं प्राप्नुतम् ॥२॥
भावार्थभाषाः - भूमिसमुद्रान्तरिक्षगमनं चिकीर्षुभिर्मनुष्यैस्त्रिचक्राग्न्यागारस्तम्भयुक्तानि विमानादीनि यानानि रचयित्वा तत्र स्थित्वैकस्मिन् दिन एकस्यां रात्रौ भूगोलसमुद्रान्तरिक्षमार्गेण त्रिवारं गंतुं शक्येरन्। तत्रेदृशास्त्रयस्स्कंभा रचनीया यत्र सर्वे कलावयवाः काष्ठलोष्ठादिस्तम्भावयवा वा स्थितिं प्राप्नुयुः। तत्राग्निजले संप्रयोज्य चालनीयानि। नैतैर्विना कश्चित्सद्यो भूमौ समुद्रेऽन्तरिक्षे वा गंतुमागंतुं च शक्नोति तस्मादेतेषां सिद्धये विशिष्टाः प्रयत्नाः कार्या इति ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - भूमी, समुद्र व अंतरिक्षात जाण्याची इच्छा करणाऱ्या माणसांनी तीन तीन चक्र असलेल्या अग्नीचे गृह व स्तम्भयुक्त यान निर्माण करून त्यातून एका दिवस रात्रीत भूगोल, समुद्र अंतरिक्ष मार्गाने तीन तीन वेळा जाण्यास समर्थ व्हावे. त्या यानात या प्रकारचे स्तंभ तयार केले पाहिजेत की ज्यात कलावयव अर्थात काष्ठ लोष्ठ इत्यादी खांबांचे अवयव सिद्ध व्हावेत. पुन्हा तेथे अग्नी जलाचा संप्रयोग करून ते चालवावे. कारण त्याशिवाय कोणताही माणूस तात्काळ भूमी, समुद्र, अंतरिक्षात जाण्या-येण्यास समर्थ होऊ शकत नाही. त्यामळे त्यांच्या सिद्धीसाठी सर्व माणसांनी खूप प्रयत्न अवश्य केले पाहिजेत. ॥ २ ॥